वांछित मन्त्र चुनें

उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र॑म् । र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिन्द्रसे॒ना ॥

अंग्रेज़ी लिप्यंतरण

ut sma vāto vahati vāso syā adhirathaṁ yad ajayat sahasram | rathīr abhūn mudgalānī gaviṣṭau bhare kṛtaṁ vy aced indrasenā ||

पद पाठ

उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् । र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गवि॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥ १०.१०२.२

ऋग्वेद » मण्डल:10» सूक्त:102» मन्त्र:2 | अष्टक:8» अध्याय:5» वर्ग:20» मन्त्र:2 | मण्डल:10» अनुवाक:9» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यत्) जब (इन्द्रसेना) विद्युत्तरङ्गधारा (मुद्गलानी) मुद्गलपक्षी के आकारवाली मुद्गलपत्नी जैसी यन्त्रकीली (गविष्टौ) वृषभगति में (रथीः) नेत्री-ले जानेवाली होती है, तो (भरे) संग्राम में-संग्राम के निमित्त (कृतम्) कार्यक्रम को (वि अचेत्) विशेषरूप से व्यक्त करती है, तब (अधिरथम्) रथ के अधीन यन्त्रयान में हुआ (वातः) वायु (अस्याः) इसके (वासः) आच्छादनस्थान को (उद्वहति स्म) उत्प्रेरित करता है, (सहस्रम्-अजयत्) तब शत्रु के सहस्र बल को जीतता है ॥२॥
भावार्थभाषाः - सांग्रामिक रथयान में विद्युत् की तरङ्गशक्ति काम करती है, जो एक यन्त्र की कीली में निहित होती है, उससे यन्त्र संग्राम में गति करता है, तब यान में स्थित वायु उसके आच्छादनपात्र को उभार देता है, तो शत्रु के बहुत बलों को प्रभावित करता है, जीतता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यत्) यदा (इन्द्रसेना मुद्गलानी) विद्युत्तरङ्गधारा मुद्गलस्य मदङ्गिलस्य मुद्गलपक्षिविशेषाकृतिमतो यन्त्रस्य “मुद्गलः पक्षिविशेषः” [शब्दकल्पद्रुमः] पत्नीव-काचित् यान्त्रिकी कीली (गविष्टौ रथीः-अभूत्) गोवृषभस्तस्येष्टौ गत्यां रथी नेत्री भवति (भरे कृतं वि अचेत्) सङ्ग्रामे-सङ्ग्रामनिमित्तम् ‘निमित्तसप्तमी’ कृतं कार्यक्रमं विचिनोति व्यक्तं करोति, तदा (अधिरथं वातः) रथे तद्यन्त्रयाने जातो वायुः (अस्याः-वासः-उत् वहति स्म) अस्या आच्छादनस्थानमुत्प्रेरयति (सहस्रम्-अजयत्) शत्रोरसंख्यबलं जयति ॥२॥